B 194-1 Bhairavāgniyajñavidhi
Manuscript culture infobox
Filmed in: B 194/1
Title: Bhairavāgniyajñavidhi
Dimensions: 24.5 x 9.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2269
Remarks: continuation from B 193/35
Reel No. B 0194/01
Inventory No. 9368
Title Bhairavāgniyajñavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material Thyasaphu
State complete
Size 24.5 x 9.5
Binding Hole(s)
Folios 43
Lines per Page 8-21
Foliation not indicated
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/2269
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ mahābhairavāya ||
atha bhairavāgni jajñavidhi likhete ||
jajamāna sūryārgha yācakeṇaṃ || yajamānasyaṃ ācāryapādaprakṣāla yācakeṇaṃ || puṣpabhājana yācake ||
tato kalaśārccanaṃ || sūryyārgha || gurunamaskāra || nyāsa || oṁ jūṁ sa astrāya phaṭ || karaśodhanaṃ || oṁ jūṁ
sa aṃguṣtāya namaḥ || oṃ jūṃ sa tarjjanyāya namaḥ || oṃ jūṁ sa madhyamāya namaḥ || oṃ jūṁ sa anāmikāya namaḥ || oṃ
jūṁ sa kaniṣtakāya namaḥ || oṃ jūṁ sa astrāya phaṭ || (exp. 2B1–14)
End
dokṣara rājñana na ca bhaktibhāvā
cāpalyadoṣa nūnaya prabhāvā ||
nūnādhikaṃ matra kṛpādhvajesa
kṣamasva dovo mama doṣahantā ||
tvaṃ gati sarvabhūtānāṃ saṃsthotoñcarācare
antaścārena bhūtānāṃ dṛṣṭvā tvaṃ parameśvari ||
karmanā manasā vācā tato nyāyādicakramā |
akṛtaṃ vākyahīnena tatra pūre hutāsanaṃ ||
mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ tathaiva ca ||
japahomārccaṇahīnaṃ kṣamatā parameśvarī || || (!) (exp. 38t2–7)
«Colophon(s)»
iti bhairavāgnijajña āsaṃsā samāptaṃ || || (exp.38t)
Microfilm Details
Reel No. B 0194/01
Date of Filming none
Exposures 45
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 06-07-2012
Bibliography