B 194-1 Bhairavāgniyajñavidhi

Manuscript culture infobox

Filmed in: B 194/1
Title: Bhairavāgniyajñavidhi
Dimensions: 24.5 x 9.5 cm x 47 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2269
Remarks: continuation from B 193/35


Reel No. B 0194/01

Inventory No. 9368

Title Bhairavāgniyajñavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Thyasaphu

State complete

Size 24.5 x 9.5

Binding Hole(s)

Folios 43

Lines per Page 8-21

Foliation not indicated

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2269

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ mahābhairavāya ||


atha bhairavāgni jajñavidhi likhete ||


jajamāna sūryārgha yācakeṇaṃ || yajamānasyaṃ ācāryapādaprakṣāla yācakeṇaṃ || puṣpabhājana yācake ||

tato kalaśārccanaṃ || sūryyārgha || gurunamaskāra || nyāsa || oṁ jūṁ sa astrāya phaṭ || karaśodhanaṃ || oṁ jūṁ

sa aṃguṣtāya namaḥ || oṃ jūṃ sa tarjjanyāya namaḥ || oṃ jūṁ sa madhyamāya namaḥ || oṃ jūṁ sa anāmikāya namaḥ || oṃ

jūṁ sa kaniṣtakāya namaḥ || oṃ jūṁ sa astrāya phaṭ || (exp. 2B1–14)


End

dokṣara rājñana na ca bhaktibhāvā

cāpalyadoṣa nūnaya prabhāvā ||

nūnādhikaṃ matra kṛpādhvajesa

kṣamasva dovo mama doṣahantā ||


tvaṃ gati sarvabhūtānāṃ saṃsthotoñcarācare

antaścārena bhūtānāṃ dṛṣṭvā tvaṃ parameśvari ||


karmanā manasā vācā tato nyāyādicakramā |

akṛtaṃ vākyahīnena tatra pūre hutāsanaṃ ||

mantrahīnaṃ kriyāhīnaṃ bhaktihīnaṃ tathaiva ca ||

japahomārccaṇahīnaṃ kṣamatā parameśvarī || || (!) (exp. 38t2–7)


«Colophon(s)»


iti bhairavāgnijajña āsaṃsā samāptaṃ || || (exp.38t)


Microfilm Details

Reel No. B 0194/01

Date of Filming none

Exposures 45

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 06-07-2012

Bibliography